C 26-2 Herukābhyudayamahāyoginītantra

Manuscript culture infobox

Filmed in: C 26/2
Title: Herukābhyudayamahāyoginītantra
Dimensions: 56.5 x 5.5 cm x 10 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 229
Remarks:

Reel No. C 26/2

Title Herukābhyudayapañjikā

Author Kumāracandra

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Māgadhī

Material palm-leaf

State complete

Size 56.5 x 5.5 cm

Binding Hole two

Folios 10

Lines per Folio 7

Foliation letters in the left and numbers in the right margin of the verso

Place of Deposit Kaiser Library

Accession No. 229

Manuscript Features

This MS has a wooden cover.

On the recto of the first folio four lines on the external and internal nyāsa are written. The scribe seems the same. The text begins with bāhye kleśakārapariṇataṃ uttarāre sūkarāsyāyaḥ | adhyātmani vāmanāsāpuṭanāḍyāṃ prāṇanirodhaḥ | etc. and ends with bāhye paścimāre oṃkārapariṇataṃ śavaṃ prabhāvatyāḥ | adhyātmani paścimanāḍyāṃ prāṇanirodhaḥ | neyārthena dakṣiṇakarṇṇo.

Excerpts

Beginning

❖ oṃ namaḥ śrīcakrasamvarāya ||

śrīherukanamaskārapuraskāreṇa likhyate |
tadabhyudayatantrasya pañjikā katipayākṣarā ||

athetyādi rahasyaṃ śrīherukam ity abhidheya uktaḥ | viditvā bhāvayitveti mārgga uktaḥ | sādhako yogī tam eva bhagavantaṃ svāvyatibhedena mahāmudrāsiddhim āyāti prāpnotīti prayojanam uktam iti bhagavān eva mārggaḥ phalañ coktaḥ | samalāmalakṛtas tu bhedaḥ | (fol. 1v1)

End

balim eva tāvat prathamato bhojayitvā anyāny apy odanādīni bhojayet | vastrādinā ca toṣayet | tataḥ śāntiḥ kṛtā bhavatīti | śrīherukābhyudaye pañcacatvāriṅśattama(ḥ paṭalaḥ) || 45 || śrīherukābhyudayamahāyoginītantrarāje kumāracandrakṛtā katipayākṣarā pañjikā samāptā || || (fol. 10r2)

Colophon

herukābhyudaye pañjīṃ kṛtvā yatpuṇyam arjjitaṃ |
tenābhito ʼstu viśvasya śrīherukatayodayaḥ ||

guruṣv aho śiṣyajanasya sevā aho gurūṇāṃ karuṇā ca śiṣye,
yad atra tantre ʼbhyudaye gabhīre kumāracandro pi karoti pañjīm | || || (fol. 10r3)

Microfilm Details

Reel No. C 26/2

Date of Filming 23-12-1975

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 01-04-2003


<references/>