C 26-2 Herukābhyudayamahāyoginītantra
Manuscript culture infobox
Filmed in: C 26/2
Title: Herukābhyudayamahāyoginītantra
Dimensions: 56.5 x 5.5 cm x 10 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: Kesar 229
Remarks:
Reel No. C 26/2
Title Herukābhyudayapañjikā
Author Kumāracandra
Subject Bauddhatantra
Language Sanskrit
Manuscript Details
Script Māgadhī
Material palm-leaf
State complete
Size 56.5 x 5.5 cm
Binding Hole two
Folios 10
Lines per Folio 7
Foliation letters in the left and numbers in the right margin of the verso
Place of Deposit Kaiser Library
Accession No. 229
Manuscript Features
This MS has a wooden cover.
On the recto of the first folio four lines on the external and internal nyāsa are written. The scribe seems the same. The text begins with bāhye kleśakārapariṇataṃ uttarāre sūkarāsyāyaḥ | adhyātmani vāmanāsāpuṭanāḍyāṃ prāṇanirodhaḥ | etc. and ends with bāhye paścimāre oṃkārapariṇataṃ śavaṃ prabhāvatyāḥ | adhyātmani paścimanāḍyāṃ prāṇanirodhaḥ | neyārthena dakṣiṇakarṇṇo.
Excerpts
Beginning
❖ oṃ namaḥ śrīcakrasamvarāya ||
śrīherukanamaskārapuraskāreṇa likhyate |
tadabhyudayatantrasya pañjikā katipayākṣarā ||
athetyādi rahasyaṃ śrīherukam ity abhidheya uktaḥ | viditvā bhāvayitveti mārgga uktaḥ | sādhako yogī tam eva bhagavantaṃ svāvyatibhedena mahāmudrāsiddhim āyāti prāpnotīti prayojanam uktam iti bhagavān eva mārggaḥ phalañ coktaḥ | samalāmalakṛtas tu bhedaḥ | (fol. 1v1)
End
balim eva tāvat prathamato bhojayitvā anyāny apy odanādīni bhojayet | vastrādinā ca toṣayet | tataḥ śāntiḥ kṛtā bhavatīti | śrīherukābhyudaye pañcacatvāriṅśattama(ḥ paṭalaḥ) || 45 || śrīherukābhyudayamahāyoginītantrarāje kumāracandrakṛtā katipayākṣarā pañjikā samāptā || || (fol. 10r2)
Colophon
herukābhyudaye pañjīṃ kṛtvā yatpuṇyam arjjitaṃ |
tenābhito ʼstu viśvasya śrīherukatayodayaḥ ||
guruṣv aho śiṣyajanasya sevā aho gurūṇāṃ karuṇā ca śiṣye,
yad atra tantre ʼbhyudaye gabhīre kumāracandro pi karoti pañjīm | || || (fol. 10r3)
Microfilm Details
Reel No. C 26/2
Date of Filming 23-12-1975
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 01-04-2003
<references/>